Aṣṭamo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

अष्टमोऽधिकारः

aṣṭamo'dhikāraḥ



bodhisattvaparipāke saṃgrahaḥ ślokaḥ|



rūciḥ prasādaḥ praśamo 'nukampanā

kṣamātha medhā prabalatvameva ca|

ahāryatāṅgaiḥ samupetatā bhṛśaṃ

jinātmaje tatparipākalakṣaṇam||1||



sumitratāditrayamugravīryatā parārdhaniṣṭhottamadharmasaṃgrahaḥ|

kṛpālusaddharmamahāparigrahe mataṃ hi samyakparipākalakṣaṇam||2||



guṇajñatāthāśusamādhilābhitā

phalānubhūtirmanaso'dhyabheda[dya?]tā|

jinātmaje śāstari saṃprapattaye

mataṃ hi samyakparipākalakṣaṇam||3||



susaṃvṛttiḥ kliṣṭavitarkavarjanā

nirantarāyo'tha śubhābhirāmatā|

jīnātmaje kleśavinodanāyatan-

mataṃ hi samyakparipākalakṣaṇam||4||



kṛpā prakṛtyā paraduḥkhadarśanaṃ

nihīnacittasya ca saṃpravarjanam|

viśeṣagatvaṃ jagadagrajanmatā

parānukampāparipākalakṣaṇam||5||



dhṛtiḥ prakṛtyā pratisaṃkhyabhāvanā

sudaḥkhaśītādyadhivāsanā sadā|

viśeṣagāmitvaśubhābhirāmatā

mataṃ kṣamāyāḥ paripākalakṣaṇam||6||



vipākaśuddhiḥ śravaṇādyamoṣatā

praviṣṭatā sūktadurūktayostathā|

smṛtermahābuddhayudaye ca yogyatā

sumedhatāyāḥ paripākalakṣaṇam||7||



śubhadvayena dvayadhātupuṣṭatā phalodaye cāśrayayogyatā parā|

manorathāptirjagadagrabhūtatā balopalambhe paripākalakṣaṇam||8||



sudharmatāyuktivicāraṇāśayo

viśeṣalābhaḥ parapakṣadūṣaṇam|

punaḥ sadā māranirantarāyatā

ahāryatāyāḥ paripākalakṣaṇam||9||



śubhācayo 'thāśrayayatnayogyatā

vivekatodagraśubhābhirāmatā|

jinātmaje hyaṅgasamanvaye puna-

rmataṃ hi samyakparipākalakṣaṇam||10||



iti navavidhavastupācitātmā

paraparipācanayogyatāmupetaḥ|

śubha[dharma]mayasatatapravardhitātmā

bhavati sadā jagato 'grabandhubhūtaḥ||11||



vraṇe'pi bhojye paripāka iṣyate yathaiva tatsrāvaṇabhogayogyatā|

tathāśraye'smindvayapakṣaśāntatā[tāṃ]tathopabhogatvasuśāntapakṣatā

[muśantipakvatām]||12||



vipācanoktā paripācanā tathā

prapācanā cāpyanupācanāparā|

supācanā[cā]pyadhipācanā matā

nipācanotpācananā ca dehiṣu ||13||



hitāśayeneha yathā jinātmajo

vyavasthitaḥ sarvajagadvipācayan|

tathā na mātā na pitā na bandhavaḥ

suteṣu bandhuṣvapi suvyavasthitāḥ||14||



tathājano nātmani vatsalo mataḥ

kuto'pi susnigdhaparāśraye jane|

yathā kṛpātmā parasatvavatsalo

hite sukhe caiva niyojanātmataḥ||15||



na bodhisattvasya śarīrabhogayoḥ pareṣvadeyaṃ punarasti sarvathā|

anugraheṇa dvividhena pācayan paraṃ samairdānaguṇairna tṛpyate||16||



sadāprakṛtyādhyavihiṃsakaḥ svayaṃ

rato'pramatto'tra paraṃ niveśayan|

paraṃparānugrahakṛt dvidhā pare

vipākaniṣyandaguṇena pācakaḥ||17||



pare'pakāriṇyupakāribuddhimān

pramarṣayannugramapi vyatikramam|

upāyacittairapakāramarṣaṇaiḥ

śubhe samādāpayate'pakāriṇaḥ||18||



punaḥ sa yatnaṃ paramaṃ samāśrito

na khidyate kalpasahasrakoṭibhiḥ|

jinātmajaḥ sa[ttva]gaṇaṃ prapācayan

paraikacittasya śubhasya kāraṇāt||19||



vaśitvamāgamya manasyanuttaraṃ

paraṃ samāvarjayate'tra śāsane|

nihatya sarvāmavamānakāmatāṃ

śubhena saṃvardhayate ca taṃ punaḥ||20||



sa tatvabhāvārthanaye suniścitaḥ karoti satvānsuvinīta saṃśayān|

tataśca te tajjinaśāsanādarād vivardhayante svaparaṃ guṇaiḥ śubhaiḥ||21||



iti sugatigatau śubhatraye vā jagadakhilaṃ kṛpayā sa bodhisattvaḥ|

tanuparamavimadhyamaprakārairvinayati lokasamānabhāvagatyā||22||



|| mahāyānasūtrālaṃkāre paripākādhikāro'ṣṭamaḥ||